涅槃六颂(又名阿特曼六颂)

图片发自简书App


निर्वाणषटकम्

nirvāṇaṣaṭakam

涅槃六颂

又名阿特曼六颂

(ātmanaṣaṭkam)

第一颂

मनोबुद्ध्यहङ्कार चित्तानि नाहं

न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।

न च व्योम भूमिर्न तेजो न वायुः

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

manobuddhyahaṅkāracittāni nāhaṃ

na ca śrotrajihvena ca ghrāṇanetre।

na ca vyoma bhūmirnatejo na vāyuḥ

cidānandarūpaḥśivo'ham śivo'ham॥1॥

我既非心意、理智、私我,也非心,我既非耳朵,也非舌头,既非嗅觉,也非视觉; 我既非以太,也非空,既非火,也非水,也非土:我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

Neither am I mind, nor intelligence, Nor ego, nor thought, Nor am I ears or the tongue or the nose or the eyes, Nor am I earth or sky or air or the light, I am Shiva, I am Shiva, of nature knowledge and bliss.


第二颂

न च प्राणसंज्ञो न वै पञ्चवायुः

न वा सप्तधातुः न वा पञ्चकोशः ।

न वाक्पाणिपादं न चोपस्थपायु

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥

na ca prāṇasaṃjñona vai pañcavāyuḥ

na vāsaptadhātuḥna vā pañcakośaḥ।

na vākpāṇipādaṃna copasthapāyu

cidānandarūpaḥśivo'ham śivo'ham॥2॥

我既非生命气息,也非五气, 我既非身体的七大要素,也非五鞘,我既非这双手,非这双脚,也非这舌头,我非任何行动的器官: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

Neither am I the movement due to life, Nor am I the five airs, nor am I the seven elements, Nor am I the five internal organs, Nor am I voice or hands or feet or other organs, I am Shiva, I am Shiva, of nature knowledge and bliss.


第三颂

न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः ।

न धर्मो न चार्थो न कामो न मोक्षः

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

na me dveṣarāgauna me lobhamohau

mado naiva me naiva mātsaryabhāvaḥ।

na dharmo na cārthona kāmo na mokṣaḥ

cidānandarūpaḥśivo'ham śivo'ham॥3॥

我既非恐惧、贪婪,也非错误之见,我无不喜,也无所喜,我无骄傲,无私我,无所谓正法与解脱,我既非欲望,也非欲望的对象: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

I never do have enmity or friendship, Neither do I have vigour nor feeling of competition, Neither do I have assets, or money or passion or salvation, I am Shiva, I am Shiva, of nature knowledge and bliss.


第四颂

न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

na puṇyaṃna pāpaṃna saukhyaṃna duḥkhaṃ

na mantro na tīrthaṃna vedā na yajñāḥ।

ahaṃbhojanaṃ naivabhojyaṃ na bhoktā

cidānandarūpaḥśivo'ham śivo'ham॥4॥

我不知何谓欢乐与痛苦,道德与不道德,我不知什么是咒文,什么是献祭。我也非吃食物者,我非食物,也非吃的行为: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

Never do I have good deeds or sins or pleasure orsorrow, Neither do I have holy chants or holy water or holy books orfire sacrifice, I am neither food or the consumer who consumes food, I am Shiva, I am Shiva, of nature knowledge and bliss.


第五颂

न मृत्युर्न शङ्का न मे जातिभेदः

पिता नैव मे नैव माता न जन्मः ।

न बन्धुर्न मित्रं गुरुर्नैव शिष्यं

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

na mṛtyurnaśaṅkāna me jātibhedaḥ

pitānaiva me naiva mātāna janmaḥ।

na bandhurna mitraṃgururnaiva śiṣyaṃ

cidānandarūpaḥśivo'ham śivo'ham॥5॥

我没有死亡和恐惧,也没有种姓的区分,我非父亲,也非母亲,我甚至无所谓出生,我无朋友,也无同道,我非弟子,也非导师:我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

I do not have death or doubts or distinction ofcaste, I do not have either father or mother or even birth, And I do not have relations or friends or teacher or students, I am Shiva, I am Shiva, of nature knowledge and bliss.


第六颂

अहं निर्विकल्पो निराकाररूपो

विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।

न चासङ्गतं नैव मुक्तिर्न मेयः

चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥

ahaṃnirvikalpo nirākārarūpo

vibhutvāccasarvatra sarvendriyāṇām।

na cāsaṅgataṃnaiva muktirna meyaḥ

cidānandarūpaḥśivo'ham śivo'ham॥6॥

我没有任何形相,也无幻想,我无所不在,我存在于每一处,我超越感官,我非救赎,也非知识的对象: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

I am one without doubts , I am without form, Due to knowledge I do not have any relation with my organs, And I am always redeemed, I am Shiva, I am Shiva, of nature knowledge and bliss.

©著作权归作者所有,转载或内容合作请联系作者
  • 序言:七十年代末,一起剥皮案震惊了整个滨河市,随后出现的几起案子,更是在滨河造成了极大的恐慌,老刑警刘岩,带你破解...
    沈念sama阅读 159,569评论 4 363
  • 序言:滨河连续发生了三起死亡事件,死亡现场离奇诡异,居然都是意外死亡,警方通过查阅死者的电脑和手机,发现死者居然都...
    沈念sama阅读 67,499评论 1 294
  • 文/潘晓璐 我一进店门,熙熙楼的掌柜王于贵愁眉苦脸地迎上来,“玉大人,你说我怎么就摊上这事。” “怎么了?”我有些...
    开封第一讲书人阅读 109,271评论 0 244
  • 文/不坏的土叔 我叫张陵,是天一观的道长。 经常有香客问我,道长,这世上最难降的妖魔是什么? 我笑而不...
    开封第一讲书人阅读 44,087评论 0 209
  • 正文 为了忘掉前任,我火速办了婚礼,结果婚礼上,老公的妹妹穿的比我还像新娘。我一直安慰自己,他们只是感情好,可当我...
    茶点故事阅读 52,474评论 3 287
  • 文/花漫 我一把揭开白布。 她就那样静静地躺着,像睡着了一般。 火红的嫁衣衬着肌肤如雪。 梳的纹丝不乱的头发上,一...
    开封第一讲书人阅读 40,670评论 1 222
  • 那天,我揣着相机与录音,去河边找鬼。 笑死,一个胖子当着我的面吹牛,可吹牛的内容都是我干的。 我是一名探鬼主播,决...
    沈念sama阅读 31,911评论 2 313
  • 文/苍兰香墨 我猛地睁开眼,长吁一口气:“原来是场噩梦啊……” “哼!你这毒妇竟也来了?” 一声冷哼从身侧响起,我...
    开封第一讲书人阅读 30,636评论 0 202
  • 序言:老挝万荣一对情侣失踪,失踪者是张志新(化名)和其女友刘颖,没想到半个月后,有当地人在树林里发现了一具尸体,经...
    沈念sama阅读 34,397评论 1 246
  • 正文 独居荒郊野岭守林人离奇死亡,尸身上长有42处带血的脓包…… 初始之章·张勋 以下内容为张勋视角 年9月15日...
    茶点故事阅读 30,607评论 2 246
  • 正文 我和宋清朗相恋三年,在试婚纱的时候发现自己被绿了。 大学时的朋友给我发了我未婚夫和他白月光在一起吃饭的照片。...
    茶点故事阅读 32,093评论 1 261
  • 序言:一个原本活蹦乱跳的男人离奇死亡,死状恐怖,灵堂内的尸体忽然破棺而出,到底是诈尸还是另有隐情,我是刑警宁泽,带...
    沈念sama阅读 28,418评论 2 254
  • 正文 年R本政府宣布,位于F岛的核电站,受9级特大地震影响,放射性物质发生泄漏。R本人自食恶果不足惜,却给世界环境...
    茶点故事阅读 33,074评论 3 237
  • 文/蒙蒙 一、第九天 我趴在偏房一处隐蔽的房顶上张望。 院中可真热闹,春花似锦、人声如沸。这庄子的主人今日做“春日...
    开封第一讲书人阅读 26,092评论 0 8
  • 文/苍兰香墨 我抬头看了看天上的太阳。三九已至,却和暖如春,着一层夹袄步出监牢的瞬间,已是汗流浃背。 一阵脚步声响...
    开封第一讲书人阅读 26,865评论 0 196
  • 我被黑心中介骗来泰国打工, 没想到刚下飞机就差点儿被人妖公主榨干…… 1. 我叫王不留,地道东北人。 一个月前我还...
    沈念sama阅读 35,726评论 2 276
  • 正文 我出身青楼,却偏偏与公主长得像,于是被迫代替她去往敌国和亲。 传闻我的和亲对象是个残疾皇子,可洞房花烛夜当晚...
    茶点故事阅读 35,627评论 2 270

推荐阅读更多精彩内容

  • ययामहिलयाशिशुजन्यते, पालनंलालनम्क्रीयते, तांमहिलां माता इ...
    金凤凰姐姐阅读 701评论 3 8
  • 序 著名作家、民俗专家冯骥才在《地名的意义》一文中说:地名有着和生命一样丰富和深刻的含意。一个地方自有地名才算是真...
    红图伟业阅读 925评论 0 4
  • 11月份读书打卡第三次,我读的书是:《洋葱头历险记》 好句是:老杨从一家住在一家,装菜秧的小箱子,大不多少的板房里...
    颖颖宝宝阅读 139评论 0 0
  • 终于在那个时间节点上,爆发了最强最具传染力的疾病,超过150万人无法医治死亡,火葬场根本来不及处理遗体,街道马路空...
    闫古阅读 171评论 0 0
  • 夜读《讲理》后记之,这是王鼎钧作文四书的第一本,是以小说的形式来教学生写作论说文的方法。 万事万物都有理在。自然界...
    萬類俱寂阅读 492评论 0 0